Search This Blog

Tuesday, December 27, 2011

ગંગા દશહરા

अदत्ताना मुपादनं  हिंसा चेवा विधानतः |
परदारोपसेवा च कायिकं त्रिविधं स्मृतम् ||
पारुष्यमनृतं चेव पेशुन्यं चापि सर्वतः |
असम्बद्ध् प्रलापश्च वाङ् मयं स्याच्चतुर्विधं ||
परद्रव्येष्वभिध्यानं मनसा निष्ट चिन्तनं |
वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम् ||
एतानि दश पापानि हर त्वमथ जाह्नवी |
दशपापहरा यस्मात्तस्या दशहरा स्मृता || 
                          (स्कन्द पुराण )


No comments:

Post a Comment