Search This Blog

Thursday, February 5, 2015

मंगलाष्टका


ॐमत्पंकजविष्टरो हरिहरौ,
वायुमर्हेन्द्रोऽनलः ।
चन्द्रो भास्कर वित्तपाल वरुण,
प्रताधिपादिग्रहाः ।
प्रद्यम्नो नलकूबरौ सुरगजः,
चिन्तामणिः कौस्तुभः,
स्वामी शक्तिधरश्च लाङ्गलधरः,
कुवर्न्तु वो मङ्गलम्॥१॥

गङ्गा गोमतिगोपतिगर्णपतिः,
गोविन्दगोवधर्नौ,
गीता गोमयगोरजौ गिरिसुता,
गङ्गाधरो गौतमः ।
गायत्री गरुडो गदाधरगया,
गम्भीरगोदावरी,
गन्धवर्ग्रहगोपगोकुलधराः, कुवर्न्तु
वो मङ्गलम्॥२॥

नेत्राणां त्रितयं
महत्पशुपतेः अग्नेस्तु पादत्रयं,
तत्तद्विष्णुपदत्रयं त्रिभुवने, ख्यातं
च रामत्रयम् । गङ्गावाहपथत्रयं
सुविमलं, वेदत्रयं ब्राह्मणम्,
संध्यानां त्रितयं द्विजैरभिमतं,
कुवर्न्तु वो मङ्गलम्॥३॥

बाल्मीकिः सनकः सनन्दनमुनिः,
व्यासोवसिष्ठो भृगुः,
जाबालिजर्मदग्निरत्रिजनकौ,
गर्गोऽ गिरा गौतमः ।
मान्धाता भरतो नृपश्च सगरो,
धन्यो दिलीपो नलः,
पुण्यो धमर्सुतो ययातिनहुषौ,
कुवर्न्तु वो मङ्गलम्॥४॥

गौरी श्रीकुलदेवता च सुभगा,
कद्रूसुपणार्शिवाः, सावित्री च
सरस्वती च सुरभिः,
सत्यव्रतारुन्धती ।
स्वाहा जाम्बवती च रुक्मभगिनी,
दुःस्वप्नविध्वंसिनी,
वेला चाम्बुनिधेः समीनमकरा,
कुवर्न्तु वो मङ्गलम्॥५॥

गङ्गा सिन्धु
सरस्वती च यमुना, गोदावरी नमर्दा,
कावेरी सरयू महेन्द्रतनया,
चमर्ण्वती वेदिका ।
शिप्रा वेत्रवती महासुरनदी,
ख्याता च या गण्डकी,
पूर्णाः पुण्यजलैः समुद्रसहिताः,
कुवर्न्तु वो मङ्गलम्॥६॥

लक्ष्मीः कौस्तुभपारिजातकसुरा,
धन्वन्तरिश्चन्द्रमा,
गावः कामदुघाः सुरेश्वरगजो,
रम्भादिदेवांगनाः ।
अश्वः सप्तमुखः सुधा हरिधनुः,
शंखो विषं चाम्बुधे,
रतनानीति चतुदर्श प्रतिदिनं,
कुवर्न्तु वो मङ्गलम्॥७॥

ब्रह्मा वेदपतिः शिवः पशुपतिः,
सूयोर् ग्रहाणां पतिः,
शुक्रो देवपतिनर्लो नरपतिः,
स्कन्दश्च सेनापतिः ।
विष्णुयर्ज्ञपतियर्मः पितृपतिः,
तारापतिश्चन्द्रमा, इत्येते
पतयस्सुपणर्सहिताः, कुवर्न्तु
वो मङ्गलम्॥८॥