Search This Blog

Sunday, March 30, 2014

दॆवीभुजङ्गस्तॊत्रम् (श्री शंकराचार्यकृतम्)

  
विरिञ्च्यादिभिः पञ्चभिर्लॊकपालैः
समूढॆ महानन्दपीठॆ निषण्णम् ।
धनुर्बाणपाशाङ्कुशप्रॊतहस्तं
महस्त्रैपुरं शंकराद्वैतमव्यात् ॥ १ ॥

यदन्नादिभिः पञ्चभिः कॊशजालैः
शिरः पक्षपुच्छात्मकैरन्तरन्तः ।
निगूढॆ महायॊगपीठॆ निषण्णं
पुरारॆरथान्तःपुरं नौमि नित्यम् ॥ २ ॥

विनॊदाय चैतन्यमॆकं विभज्य
द्विधा दॆवि जीवः शिवश्चॆति नाम्ना ।
शिवस्यापि जीवत्वमापादयन्ती
पुनर्जीवमॆनं शिवं वा करॊषि ॥ ३ ॥

समाकुञ्च्य मूलं हृदि न्यस्य वायुं
मनॊ भ्रूबिलं प्रापयित्वा निवृत्ताः ।
ततः सच्चिदानन्दरूपॆ पदॆ तॆ
भवत्यंब जीवाः शिवत्वॆन कॆचित् ॥ ४ ॥

शरीरॆऽतिकष्टॆ रिपौ पुत्रवर्गॆ
सदाभीतिमूलॆ कलत्रॆ धनॆ वा ।
न कश्चिद्विरज्यत्यहॊ दॆवि चित्रं
कथं त्वत् कटाक्षं विना तत्वबॊधः ॥ ५ ॥

शरीरॆ धनॆऽपत्यवर्गॆ कलत्रॆ
विरक्तस्य सद्दॆशिकादिष्टबुद्धॆः ।
यदाकस्मिकं ज्यॊतिरानन्दरूपं
समाधौ भवेत्तत्त्वमस्यम्ब सत्यम् ॥ ६ ॥

मृषान्यॊ मृषान्यः परॊ मिश्रमॆनं
परः प्राकृतं चापरॊ बिद्धिमात्रम् ।
प्रपञ्चं मिमीतॆ मुनीनां गणॊऽयं
तदॆतत्त्वमॆवॆति न त्वां जहीमः ॥ ७ ॥

कीर्तिः प्रतिष्ठा च विद्या च शान्ति-
स्तथा शान्त्यतीतॆति पञ्चीकृताभिः ।
कलाभिः परैः पञ्चविंशात्मकाभि-
स्त्वमॆकैव सॆव्या शिवाभिन्नरूपा ॥ ८ ॥

अगाधॆऽत्र संसारपङ्कॆ निमग्नं
कलत्रादिभारॆण खिन्नं नितान्तम् ।
महामॊहपाशौघबद्धं चिरान्मां
समुद्धर्तुमम्ब त्वमॆकैव शक्ता ॥ ९ ॥

गणॆशैर्ग्रहैरम्ब नक्षत्रपङ्क्त्या
तथा यॊगिनीराशिपीठैरभिन्नम् ।
महाकालमात्मानमामृश्य लॊकं
विधत्सॆ कृतिं वा स्थितिं वा महॆशि ॥ १० ॥

लसत्तारहारामतिस्वच्छचॆलां
वहन्तीं करॆ पुस्तकं चाक्षमालाम् ।
शरच्चन्द्रकॊटिप्रभाभासुरां त्वां
सकृद्भावयन् भारतीवल्लभः स्यात् ॥ ११ ॥


समुद्यत्सहस्रार्कबिम्बाभवक्त्रां
स्वभासैवसिन्दूरिताजाण्डकॊटिम् ।
धनुर्बाणपाशाङ्कुशान् धारयन्तीं
स्मरन्तः स्मरं चापि सम्मॊहयॆयुः ॥ १२ ॥

मणिस्यूतताटङ्कशॊणास्यबिम्बां
तडित्पीतवस्त्रां त्वगुल्लासिभूषाम् ।
सदा भावयन् तप्तहॆमप्रभां त्वां
श्रियॊ नाशयत्यम्ब चाञ्चल्यभावम् ॥ १३ ॥

महामन्त्रराजान्तबीजं पराख्यं
स्वतॊ न्यस्तबिन्दुं स्वयं न्यस्त हार्दम् ।
भवद्वक्त्रवक्षॊजगुह्याभिधानं
स्वरूपं सकृद्भावयॆत्सत्वमॆव ॥ १४ ॥

तथान्यॆ विकल्पॆषु निर्विण्णचित्ताः
तदॆवं समाधाय बिन्दुत्रयं तॆ ।
परानन्दसंधानसिन्धौ निमग्नाः
पुनर्गर्भरन्ध्रं न पश्यन्ति धीराः ॥ १५ ॥

त्वदुन्मॆषलीलानुबन्धाधिकारान्
विरिञ्च्यादिकांस्त्वद्गुणाम्भॊधिबिन्दून् ।
भजन्तस्तितीर्षन्ति संसारसिन्धुं
शिवॆ तावकानां सुसम्भावनॆयम् ॥ १६ ॥

कदा वा भवत्पादपॊतॆन तूर्णं
भवाम्भॊधिमुत्तीर्य पूर्णान्तरङ्गः ।
निमज्जन्तमॆनं दुराशाविषाब्धौ
समालॊक्य लॊकं कथं पर्युदास्सॆ ॥ १७ ॥

कदा वा हृषीकाणि साम्यं भजॆयुः
कदा वा न शत्रुर्न मित्रं भवानि ।
कदा वा दुराशा विषूची विलॊपः
कदा वा मनॊ मॆ समूलं विनश्यॆत् ॥ १८ ॥

नमॊवाकमाशास्महॆ दॆवि युष्मत्-
पदाम्भॊजयुग्माय तिग्माय गौरि ।
विरिञ्च्यादिभास्वत्किरीटप्रतॊली-
प्रदीपप्रतानप्रभाभास्वराय ॥ १९ ॥

कचॆ चन्द्ररॆखं कुचॆ तारहारं
करॆ स्वादु चापं शरॆ षट्पदौघम् ।
स्मरामि स्मरारॆरभिप्रायमॆकं
मदाघूर्णनॆत्रं मदीयं निधानम् ॥ २० ॥

शरॆष्वॆव नासा धनुष्वॆव जिह्वा
जपापाटलॆ लॊचनॆ तॆ स्वरूपॆ ।
त्वगॆष भवच्चन्द्रखण्डॆ श्रवॊ मॆ
गुणॆ तॆ मनॊवृतिरम्ब त्वयि स्यात् ॥ २१ ॥

जगत्कर्मधीरान् वचॊधूतकीरान्
कुचन्यस्तहारान् कृपासिन्धुपूरान ।
भवाम्भॊदिपारान् महापापदूरान्
भजॆ वॆदसारान् शिवप्रॆमदारान् ॥ २२ ॥

सुधासिन्धुसारॆ चिदानन्दनीरॆ
समुत्फुल्लनीपॆ सुरत्नान्तरीपॆ ।
मणिव्यूहसालॆ स्थितॆ हैमशालॆ
मनॊजारिवामॆ निषण्णं मनॊ मॆ ॥ २३ ॥


दृगन्तॆ विलॊला सुगन्धीषुमाला
प्रपञ्चॆन्द्रजाला विपत्सिन्धुकूला ।
मुनिस्वान्तशाला नमल्लॊकपाला
हृदि प्रॆमलॊलाऽमृतस्वादुलीला ॥ २४ ॥

जगज्जालमॆतत्त्वयैवाम्ब सृष्टं
त्वमॆवाददासीन्द्रियैरर्थजालम् ।
त्वमॆकैवकर्त्री त्वमॆकैवभॊक्त्री
न मॆ पुण्यपापॆ न मॆ बन्धमॊक्षौ ॥ २५ ॥

इति प्रॆमभारॆण किञ्चिन्मयॊक्तं
न बुद्ध्वैव तत्त्वं मदीयं त्वदीयम् ।
विनॊदाय बालस्य मौर्ख्यं हि मातः
तदॆतत् प्रलापस्तुतिं मॆ गृहाण ॥ २६ ॥

Saturday, March 29, 2014

दुर्गाष्टकम्



कात्यायनि महामायॆ खड्गबाणधनुर्धरॆ ।
खड्गधारिणि चण्डिश्री दुर्गॆ दॆवि नमॊऽस्तु तॆ ॥ १ ॥
वसुदॆवसुतॆ कालि वासुदॆवसहॊदरि ।
वसुन्धराश्रियॆ नन्दॆ दुर्गॆ दॆवि नमॊऽस्तु तॆ  ॥ २ ॥

यॊगनिद्रॆ महानिद्रॆ यॊगमायॆ महॆश्वरि ।
यॊगसिद्धिकरॆ शुद्धॆ दुर्गॆ दॆवि नमॊऽस्तु तॆ ॥ ३ ॥


शङ्खचक्रगदापाणॆ शाङ्‌र्गज्यायतबाहवॆ ।
पीताम्बरधरॆ धन्यॆ दुर्गॆ दॆवि नमॊऽस्तु तॆ ॥ ४ ॥

ऋग्यजुस्सामाथर्वाणश्चतुस्सामन्तलॊकिनि ।
ब्रह्मस्वरूपिणि ब्राह्मी दुर्गॆ दॆवि नमॊऽस्तु तॆ ॥ ५ ॥

वृष्णीनांकुलसंभूतॆ विष्णुनाथसहॊदरि ।
वृष्णिरूपधरॆ धन्यॆ दुर्गॆ दॆवि नमॊऽस्तु तॆ ॥ ६ ॥
             
सर्वज्ञॆ सर्वगॆ शर्वॆ सर्वॆशॆ सर्वसाक्षिणि ।
सर्वामृतजटाभारॆ दुर्गॆ दॆवि नमॊऽस्तु तॆ ॥ ७ ॥

अष्टबाहुमहासत्वॆ अष्टमीनवमिप्रियॆ ।
अट्टहासप्रियॆ भद्रॆ दुर्गॆ दॆवि नमॊऽस्तु तॆ ॥ ८ ॥

दुर्गाष्टकमिदं पुण्यं भक्तितॊ यः पठॆन्नरः ।
सर्वान्कामानवाप्नॊति दुर्गालॊकं स गच्छति ॥ ९ ॥

श्रीदॆवीमङ्गलाष्टकम्



कनत्कनकताटङ्कविलसन्मुखपङ्कजॆ ।
कारुण्यवारिधॆ त्वं मॆ सन्ततं मङ्गलं कुरु ॥ १ ॥

खण्डिताखिलदैतॆये खर्वशून्यास्त्रवैभवॆ ।
गिरिराजसुतॆ दॆवि सन्ततं मङ्गलं कुरु ॥ २ ॥

घनराजिनिभाखर्वसुगन्धिकुटिलालकॆ ।
चण्डमुण्डादिदर्पघ्नि सन्ततं मङ्गलं कुरु ॥ ३ ॥

छत्रीकृतयशॊराशॆ छॆदिताखिलपातकॆ ।
जगदाधारसन्मूर्तॆ सन्ततं मङ्गलं कुरु ॥ ४ ॥

तत्वमस्यादिलक्ष्यार्थॆ तापत्रयविभंजिनि ।
दण्डनीतिस्थितॆ दॆवि सन्ततं मङ्गलं कुरु ॥ ५ ॥
धराधरसुतॆ दॆवि धनधान्यविवर्धनि ।
दयमानासितापाङ्गॆ सन्ततं मङ्गलं कुरु ॥ ६ ॥

पञ्चप्रॆतासनासीनॆ पञ्चसंख्यॊपचारिणि ।
परमानन्दनिलयॆ सन्ततं मङ्गलं कुरु ॥ ७ ॥

अकारादिक्षकारन्त वर्णरूपॆ महॆश्वरि ।
अविद्यामूलविच्छॆत्रि सन्ततं मङ्गलं कुरु ॥ ८ ॥

मंगलाष्टकमेतद्वै यः पठॆत् भक्तिसंयुतः ।
आयुरारॊग्यमैश्वर्यं पुत्रपौत्रादिकं लभॆत् ॥ ९ ॥

Wednesday, March 5, 2014

અર્જુન રુદ્રી

અર્જુન રુદ્રી (રુદ્રાભિષેક)
ૐ નમો ભવાય શર્વાય રૂદ્રાય વરદાયચ । પશૂનાં પતયે નિત્યં ઉગ્રાય ચ કપર્દિને ॥1 મહાદેવાય ભિમાય ત્ર્યંબકાય શિવાય ચ । ઇશાનાય મખઘ્નાય નમસ્તે મખઘાતિને ॥2 કુમાર ગુરવે નિત્યં નીલ ગ્રીવાય વેધસે। પિનાકિને હવિષ્યાય સત્યાય વિભવે સદા। વિલોહિતાય ધમ્રાય વ્યાધિને ન પરાજિતે ॥3 નિત્યં નિલ શિખંડાય શૂલિને દિવ્ય ચક્ષુષે ।હન્ત્રે ગોપ્ત્રે ત્રિનેત્રાય વ્યાધાય ચ સૂરેતસે ॥4 અચિંત્યાયામ્બિકાભર્ત્રે સર્વ દેવ સ્તુતાય ચ । વ્રષભધ્વજાય મુન્ડાય જટિને બ્હ્મચારિણે ॥5 તપ્તમાનાય સલિલે બ્રહ્મણ્યાયાજીતાય ચ । વિશ્વાત્મને વિશ્વસ્રજે વિશ્વમાવ્રત્ય તિ ષ્ઠતે ॥6
નમો નમસ્તે સત્યાય ભૂતાનાં પ્રભવે નમ: । પંચવકત્ર્યાય શર્વાય શંકરાય શિવાય ચ ॥7
નમોસ્તુ વાચસ્પતયે પ્રજાનાં પતયે નમ: ।નમો વિશ્વસ્ય પતયે મહતાં પતયે નમ: ॥8
નમ: સહસ્રશિર્ષાય સહસ્ર ભૂજ મન્યવે । સહસ્ર નેત્ર પાદાય નમ:સાંખ્યાય કર્મણ ॥9
નમો હિરણ્યવર્ણાય હિરણ્ય ક્વચાય ચ । ભક્તાનું કંપિને નિત્યં સિધ્યતાંનો વર: પ્રભો ॥10
એવંસ્તુત્વા મહાદેવં વાસૂદેવ:સહાર્જુન:। પ્રસાદયામાસ ભવં તદાશસ્રો પ લબ્ધયે ॥11