Search This Blog

Thursday, May 5, 2011

નર્મદાષ્ટક

સવિન્દુસિન્ધુ-સુસ્ખલત્તરંગભંગ-રંજિતં ,
દ્વિષત્સુપાપજાત-જાતકારિ વારિસંયુતમ્ |
કૃતાન્ત-દૂતકાલભૂત-ભીતિહારિ વર્મદે ,
ત્વદીયપાદ પંકજં નમામિ દેવિ નર્મદે || ૧ ||

ત્વદમ્બુ-લીન-દીન-મીન-દિવ્યસમ્પ્રદાયકં,
કલૌ મલૌધ-ભારહારિ સર્વતીર્થનાયકમ્ |
સુમત્સ્ય-કચ્છ-નક્ર્ર-ચક્ર-ચક્રવાક-શર્મદે || ત્વદીયપાદ પંકજં૦ || ૨ ||

મહાગભીર-નીરપૂર પાપધૂત-ભૂતલં ,
ઘ્વનત્-સમસ્ત-પાતકારિ-દારિતાપદાચલમ્ |
જગલ્લયે મહાભયે મૃકણ્ડુસૂનુ-હર્મ્યદે || ત્વદીયપાદ પંકજ૦ || ૩ ||

ગતં તદૈવ મે ભયં ત્વદમ્બુ વીક્ષિતં યદા,
મૃકણ્ડસૂનુ-શૌનકાસુરારિસેવિ સર્વદા |
પુવર્ભવાબ્ધિ-જન્મજં ભવાબ્ધિ-દુ:ખવર્મદે || ત્વદીયપાદ પંકજ૦ || ૪ ||

અલક્ષ-લક્ષ-કિન્નરામરાસુરાદિપૂજિતં ,
સુલક્ષ નીરતીર-ધીરપક્ષિ-લક્ષકૂજિતમ્ |
વશિષ્ઠશિષ્ટ-પિપ્પલાદ-કર્દમાદિ શર્મદે || ત્વદીયપાદ પંકજં૦ || ૫ ||

સનત્કુમાર-નાચિકેત કશ્યપાત્રિ-ષટ્પદૈ-
ર્ઘૃતં સ્વકીયમાનસેષુ નારદાદિષટ્પદૈ: |
રવીનદુ-રન્તિદેવ-દેવરાજ-કર્મ શર્મદે || ત્વદીયપાદ પંકજં૦ || ૬ ||

અલક્ષલક્ષ-લક્ષપાપ-લક્ષ-સાર-સાયુધં ,
તતસ્તુ જીવ-જન્તુતન્તુ મુક્તિમુક્તિદાયકં |
વિરઞ્ચિ-વિષ્ણુ-શંકર-સ્વકીયધામ વર્મદે || ત્વદીયપાદ પંકજં૦ || ૭ ||

અહોડમૃતં સ્વનં શ્રુતં મહેશકેશજાતટે ,
કિરાત સૂત-વાડવેષુ પણ્ડિતે શઠે નટે |
દુરન્ત-પાપ-તાપ-હારિ-સર્વજન્તુ-શર્મદે || ત્વદીયપાદ પંકજં૦ || ૮ ||

ઇદન્તુ નર્મદાષ્ટકં ત્રિકાલમેવ યે સદા
પઠન્તિ તે નિરન્તરં ન યાન્તિ દુર્ગતિ કદા |
સુલભ્ય દેહદુર્લભં મહેશધામ ગૌરવં
પુનર્ભવા નરા ન વૈ વિલોકયન્તિ રૌરવમ્ || ૯ ||

श्री महिषासुरमर्दिनी स्तोत्रं


श्री महिषासुरमर्द्दिनीस्तॊत्रम्
अयिगिरिनन्दिनि नन्दितमॆदिनि विश्वविनॊदिनि नन्दनुतॆ
गिरिवरविन्ध्यशिरॊऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुतॆ ।
भगवति हॆ शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ १ ॥

सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरतॆ
त्रिभुवनपॊषिणि शंकरतॊषिणि किल्बिषमॊषिणि घॊषरतॆ ।
दनुजनिरॊषिणि दितिसुतरॊषिणि दुर्मदशॊषिणि सिन्धुसुतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ २ ॥

अयि जगदम्ब मदम्ब कदम्बवनप्रियवासिनि हासरतॆ
शिखरिशिरॊमणि तुङ्गहिमालयशृङ्गनिजालयमध्यगतॆ ।
मधुमधुरॆ मधुकैटभगञ्जिनि कैटभभञ्जिनि रासरतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ ३ ॥


अयि शतखण्ड विखण्डित रुण्डवितुण्डित शुण्डगजाधिपतॆ
रिपुगजगण्ड विदारण चण्डपराक्रम शुण्डमृगाधिपतॆ ।
निजभुजदण्डनिपातित खण्डविपातित मुण्डभटाधिपतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ ४ ॥

अयि रणदुर्मद शत्रुवधॊदित दुर्धर निर्ज्जर शक्तिभृतॆ
चतुरविचार धुरीण महाशिव दूतकृत प्रमथाधिपतॆ ।
दुरित दुरीह दुराशय दुर्मति दानवदूतकृतान्तमतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ ५ ॥

अयि शरणागत वैरि वधूवर वीरवराभयदायकरॆ
त्रिभुवनमस्तक शूलविरॊधिशिरॊऽधिकृतामलशूलकरॆ ।
धुमिधुमितामर दुन्दुभिनाद महॊ मुखरीकृत तिग्मकरॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ ६ ॥

अयि निजहुङ्कृतिमात्रनिराकृत धूम्रविलॊचनधूम्रशतॆ
समरविशॊषितशॊणितबीज समुद्भवशॊणित बीजलतॆ ।
शिव शिव शुम्भनिशुम्भ महाहव तर्पितभूतपिशाचरतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ ७ ॥

धनुरनुसंग रणक्षणसंग परिस्फुरदंग नटत्कटकॆ
कनकपिशङ्गपृषत्कनिषङ्ग रसद्भटशृङ्ग हतावटुकॆ ।
कृतचतुरङ्ग बलक्षितिरङ्ग घटद्बहुरङ्ग रटद्बटुकॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ ८ ॥

जय जय जप्यजयॆ जयशब्द परस्तुतितत्पर विश्वनुतॆ
भण भण भञ्जिमि भिंकृत नूपर शिञ्जितमॊहित भूतपतॆ ।
नटितनटार्ध नटीनटनायक नाटितनाट्य सुगानरतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ ९ ॥

अयि सुमनः सुमनः सुमनः सुमनॊहरकान्तियुतॆ
श्रितरजनी रजनी रजनी रजनीकर वक्त्रवृतॆ ।
सुनयन विभ्रमर भ्रमर भ्रमर भ्रमर भ्रमराधिपतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ १० ॥

सहितमहाहवमल्लमतल्लिक मल्लितरल्लक मल्लरतॆ
विरचितवल्लिक पल्लिक मल्लिक भिल्लिक भिल्लिक वर्गवृतॆ ।
सितकृतफुल्लसमुल्लसितारुण तल्लज पल्लव सल्ललितॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ ११ ॥

अविरलगण्डगलन्मद मॆदुर मत्तमतङ्गज राजपतॆ
त्रिभुवन भूषण भूतकलानिधि रूपपयॊनिधि राजसुतॆ ।
अयि सुदतीजन लालसमानस मॊहन मन्मथ राजसुतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ १२ ॥

कमलदलामलकॊमलकान्तिकलाकलितामल फालतलॆ
सकल विलास कलानिलयक्रम कॆलि चलत् कलहंसकुलॆ ।
अलिकुलसङ्कुलकुवलयमण्डल मौलि मिलद्बकुलालिकुलॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ १३ ॥

करमुरलीरव वीजितकूजित लज्जितकॊकिलमञ्जुमतॆ
मिलितपुलिन्द मनॊहरगुञ्जित रंजित शैलनिकुंजगतॆ ।
निजगणभूतमहाशबरीगण सद्गुण संभृत कॆलितलॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ १४ ॥

कटितटपीतदुकूलविचित्रमयूख तिरस्कृत चन्द्ररुचॆ
प्रणत सुरासुर मौलिमणिस्फुरदंशुलसन्नखचन्द्ररुचॆ ।
जितकनकाचल मौलिपदॊर्जित निर्भरकुञ्जरकुंभकुचॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ १५ ॥

विजितसहस्रकरैक सहस्रकरैक सहस्रकरैकनुतॆ
कृतसुरतारक संगरतारक संगरतारक सूनुसुतॆ ।
सुरथसमाधि समानसमाधि समाधि समाधि सुजातरतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ १६ ॥

पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं स शिवॆ
अयि कमलॆ कमलानिलयॆ कमलानिलयः स कथं न भवॆत् ।
तवपदमॆव परंपदमित्यनुशीलयतॊ मम किं न शिवॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ १७ ॥

कनकलसत्कलसिन्धुजलैरनुसिञ्चिनुतॆ गुणरङ्गभुवं
भजति स किं न शचीकुचकुम्भ तटीपरिरम्भसुखानुभवम् ।
तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवं
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ १८ ॥

तव विमलॆन्दुकुलं वदनॆन्दुमलं सकलं ननु कूलयतॆ
किमु पुरुहूतपुरीन्दुमुखीसुमुखीभिरसौ विमुखीक्रियतॆ ।
मम तु मतं शिवनामधनॆ भवती क्रुपया किमुतत्क्रियतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ १९ ॥

अयि मयि दीनदयालुतया कृपयैव त्वया भवितव्यमुमॆ
अयि जगतॊ जननी कृपयासि यथासि तथाऽनुमितासिरतॆ ।
यदुचितमत्र भवत्युररीकुरुतादुरुतापमपाकुरुतॆ
जय जय हे महिषासुरमर्द्दिनि रम्यकपर्द्दिनि शैलसुतॆ ॥ २० ॥

शंकराचार्य रचित ॥ निर्वाण षटकम्॥


मनो बुद्ध्यहंकारचित्तानि नाहम् न च श्रोत्र जिह्वे न च घ्राण नेत्रे
न च व्योम भूमिर् न तेजॊ न वायु: चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥

न च प्राण संज्ञो न वै पञ्चवायु: न वा सप्तधातुर् न वा पञ्चकोश:
न वाक्पाणिपादौ न चोपस्थपायू चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥

न मे द्वेष रागौ न मे लोभ मोहौ मदो नैव मे नैव मात्सर्य भाव:
न धर्मो न चार्थो न कामो ना मोक्ष: चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥

न पुण्यं न पापं न सौख्यं न दु:खम् न मन्त्रो न तीर्थं न वेदा: न यज्ञा:
अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥

न मृत्युर् न शंका न मे जातिभेद: पिता नैव मे नैव माता न जन्म
न बन्धुर् न मित्रं गुरुर्नैव शिष्य: चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥

अहं निर्विकल्पॊ निराकार रूपॊ विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम्
न चासंगतं नैव मुक्तिर् न मेय: चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥