Search This Blog

Saturday, July 10, 2010

नव ग्रह श्लोक


સુર્ય- ॐ जपाकुसुम संकाशं काश्यपेयं महाद्युतिम्, तमोऽरिं सर्व पापघ्नं प्रणतोऽस्मि दिवाकरम्.
ચંદ્ર- दधिशंख तुषाराभं क्षीरोदार्णव संभवम्, नमामि शशिनं सोमं शंभोर्मुकुट भूषणम्.

મંગલ- धरणी गर्भ संभूतं विद्युत्कांति समप्रभ, कुमारं शक्ति हस्तं च मंगलं प्रणामाम्यहम्.
બુધ- प्रियंगुकलिकाश्यामं रुपेणाप्रतिं बुधम्, सौम्यं सौम्यगुणोपेत तं बुधं प्रणामाम्यहम्.
ગુરુ- देवानां च ऋषिणां च गुरुं कांचन सन्निभम्, बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्.
શુક્ર- हिमकुंद मृणालाभं दैत्यनां परं गुरुम्, सर्व शास्त्र प्रवक्तारं भार्गवं प्रणामाम्यहम्.
શની- नीलांजन समाभासं रविपुत्र यमाग्रजम्, छायामार्तंड संभूतं तं नमामि शनैश्चरम्.

રાહુ- अर्धकाय महावीर्यं चंद्रादित्य विमर्दनम्, सिंहिकागर्भ संभूतं तं राहुं प्रणामाम्यहम्.
કેતુ- पलाशपुष्प संकाशं तारकाग्रह मस्तकम् रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणामाम्यहम्.




श्री देवीसूक्त


श्री देवीसूक्त

नमो देव्यै महादेव्यै शिवायै सततं नमः

नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् -९

रौद्रायै नमो नित्यायै गौर्यै धात्यै नमो नमः

ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः -१०

कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः

नैऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः -११

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै

ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः -१२

अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः

नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः -१३

या देवी सर्व भूतेषु विष्णुमायेति शब्दिता

नमस्तस्यै ॥१४॥ नमस्तस्यै ॥१५॥ नमस्तस्यै नमो नमः -१६

या देवी सर्व भूतेषु चेतनेत्यभिधीयते नमस्तस्ये -१७-१८-१९

या देवी सर्व भूतेषु बुद्धिरूपेण संस्थिता नमस्तस्यै -२०-२१-२२

या देवी सर्वभूतेषु निद्रारूपेण संस्थिता नमस्तस्यै -२३-२४-२५

या देवी सर्व भूतेषु क्षुधारूपेण संस्थिता नमस्तस्यै -२६-२७-२८

या देवी सर्व भूतेषु छायारूपेण संस्थिता नमस्तस्यै -२९-३०-३१

या देवी सर्व भूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै -३२-३३-३४

या देवी सर्व भूतेषु तृष्णारूपेण संस्थिता नमस्तस्यै -३५-३६-३७

या देवी सर्व भूतेषु क्षांतिरूपेण संस्थिता नमस्तस्यै -३८-३९-४०

या देवी सर्व भूतेषु जातिरूपेण संस्थिता नमस्तस्यै -४१-४२-४३

या देवी सर्व भूतेषु लज्जारूपेण संस्थिता नमस्तस्यै -४४-४५-४६

या देवी सर्व भूतेषु शांतिरूपेण संस्थिता नमस्तस्यै -४७-४८-४९

या देवी सर्व भूतेषु श्रद्धारूपेण संस्थिता नमस्तस्यै -५०-५१-५२

या देवी सर्व भूतेषु कान्तिरूपेण संस्थिता नमस्तस्यै -५३-५४-५५

या देवी सर्व भूतेषु लक्ष्मीरूपेण संस्थिता नमस्तस्यै -५६-५७-५८

या देवी सर्व भूतेषु वृत्तिरूपेण संस्थिता नमस्तस्यै -५९-६०-६१

या देवी सर्व भूतेषु स्मृतिरूपेण संस्थिता नमस्तस्यै -६२-६३-६४

या देवी सर्व भूतेषु दयारूपेण संस्थिता नमस्तस्यै -६५-६६-६७

या देवी सर्व भूतेषु तुष्टिरूपेण संस्थिता नमस्तस्यै -६८-६९-७०

या देवी सर्व भूतेषुमातृरूपेण संस्थिता नमस्तस्यै -७१-७२-७३

या देवी सर्व भूतेषु भ्रान्तिरूपेण संस्थिता नमस्तस्यै -७४-७५-७६

इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या

भूतेषु सततं तस्यै व्याप्ति देव्यै नमो नमः -७७

चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत्

नमस्तस्यै ॥७७॥ नमस्तस्यै ॥७८॥ नमस्तस्यै नमो नमः -८०

स्तुता सुरैः पूर्वमभीष्टसंश्रयात् तथा सरेन्द्रण दिनेषु सेविता

करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः -८१

या सांप्रतं चौद्धतदैत्यतापितैरस्माभिरीशा च सुरैर्नमस्यते

या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः -८२