Search This Blog

Friday, February 26, 2016

श्री महाकाल भैरवाष्टक स्तोत्रम्

।। श्री महाकाल भैरवाष्टक स्तोत्रम् ।।
ॐ यं यं यं यक्षरुपं दश दिशिवदनं भूमिकम्पायमानं, सं सं संहारमूर्ति शुभमुकुटजटाशेखरं चन्द्रबिम्बम् ।
दं दं दं दीर्धकायं विकृतनखमुखं चोर्ध्वरोमं करालं, पं पं पं पापनाशं प्रणमत सततं भैरवं क्षेत्रपालम् ।।
रं रं रं रक्तवर्णँ कटकटिततनुं तीक्ष्णदंष्ट्राविशालं, घं घं घं घोरघोषं घघघघघटितं घर्घराघोरनादम् ।
कं कं कं कालरूपं धगधगधगितं ज्वालितं कामदेहं, दं दं दं दिव्यदेहं प्रणमत सततं भैरवं क्षेत्रपालम् ।।
लं लं लं लम्बदन्तं लललललुलितं दीर्घजिह्वं करालं, धूं धूं धूं धूम्रवर्ण स्फुटविकृतमुखं भासुरं भीमरुपम् ।
रुं रुं रुं रुण्डमालं रुधिरमयमुखं ताम्रनेत्रं विशालं, नं नं नं नग्नरुपं प्रणमत सततं भैरवं क्षेत्रपालम् ।।
वं वं वं वायुवेगं प्रलयपरिमितं ब्रह्मरुपं स्वरुपं, खं खं खं खड्गहस्तं त्रिभुवननिलयं भास्करं भीमरुपम् ।
चं चं चं चालयन्तं चलचलचलितं चालितं भूतचक्रं, मं मं मं मायकायं प्रणमत सततं भैरवं क्षेत्रपालम् ।।
शं शं शं शंखहस्तं शशिकरधवलं पूर्णतेजः स्वरुपं, भं भं भं भावरुपं कुलमकुलकुलं मन्त्रमूर्ति स्वतत्वम् ।
भं भं भं भूतनाथं किलकिलितवश्चारु जिह्वालुलन्तं, अं अं अं अन्तरिक्षं प्रणमत सततं भैरवं क्षेत्रपालम् ।।
खं खं खं खड्गभेदं विषममृतमयं काल-कालान्धकारं, क्षिं क्षिँ क्षिँ क्षिप्रवेगं दह दह दहनं नेत्रसन्धीप्यमानम् ।
हूं हूं हुंकारशब्दं प्रकटितगहनं गर्जितं भूमिकम्पं, बं बं बं बाललीलं प्रणमत सततं भैरवं क्षेत्रपालम् ।।
सं सं सं सिद्धयोगं सकलगुणमयं देवदेवं प्रसन्नं, पं पं पं पघनाभं हरिहरवदनं चन्द्रसूर्याग्निनेत्रम् ।
यं यं यं यक्षनाथं सततभयहरं सर्वदेवस्वरुपम्, रौँ रौँ रौँ रौद्ररुपं प्रणमत सततं भैरवं क्षेत्रपालम् ।।
हं हं हं हंसघोषं हसितकहकहाराव रौद्राट्टहासं, यं यं यं यक्षरुपं शिरसि कनकजं मौकुटं सन्दधानम् ।
रं रं रं रंङरंङ प्रहसितवदनं पिंगलं श्यामवर्णँ, सं सं सं सिद्धनाथं प्रणमत सततं भैरवं क्षेत्रपालम् ।।
एवं वै भावयुक्तः प्रपठति मनुजो भैरवस्याष्टकं यो, निर्विघ्नं दुःखनाशं भवति भयहरं शाकिनीनां विनाशम् ।
दस्यूनां व्याघ्रसर्पोद्भवजनितभियां जायते सर्वनाशः, सर्वे नश्यन्ति दुष्टा ग्रहगणविषमा लभ्यते चेष्टसिद्धिः ।।
।। इति श्री महाकाल भैरव स्तोत्रम् सम्पूर्णम् ।।

सर्वेभ्य: नमो नम:
सुप्रभातम्

हर हर महादेव