Search This Blog

Saturday, May 21, 2011

प्रज्ञा विवर्धन कार्तिकेय स्तोत्रं PRAGYAA VIVARDHANA KAARTIKEYA STOTRAM





श्री गणेशाय नमः . श्री स्कन्द उवाच
योगीश्वरो महासेनः कार्तिकेयोऽग्निनंदनः |
स्कन्दः कुमारः सेनानी स्वामी शंकरसम्भवः ||
गांगेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः |
तारकारिरुमापुत्रः क्रौञ्चारिश्च षडाननः ||
शब्दब्रह्म समुद्रश्च सिद्धः सारस्वतो गुहः |
सनत्कुमारो भगवान् भोग मोक्ष फलप्रदः ||
शरजन्मा गुणादीशः पूर्वजो मुक्ति मार्गकृत् |
सर्वागम प्रणेता च वाञ्छितार्थ प्रदर्शनः ||
अष्टाविंशति नामानि मदीयानीति यः पठेत् |
प्रत्यूषम् श्रद्धया युक्तो मूको वाचस्पतिर्भवेत् ||
महामन्त्रमया नीति मम नामानुकीर्तनम् |
महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा ||

..|| इति श्री रुद्रयामले प्रज्ञाविवर्धनाख्यम् श्रीमत्कार्तिकेयस्तोत्रम् संपूर्णम् ||..

श्रीभवान्यष्टकम् (शंकराचार्यकृतम्)



न तातॊ न माता न बन्धुर्न दाता

न पुत्रॊ न पुत्री न भृत्यॊ न भर्ता ।

न जाया न विद्या न वृत्तिर्ममैव

गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ १ ॥

भवाब्धावपारे महादुःखभीरुः

पपात प्रकामी प्रलॊभी प्रमत्तः ।

कुसंसारपाशप्रबद्धः सदाहम्

गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ २ ॥

न जानामि दानं न च ध्यानयॊगं

न जानामि तन्त्रं न च स्तॊत्रमन्त्रम् ।

न जानामि पूजां न च न्यासयॊगं

गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ ३ ॥

न जानामि पुण्यं न जानामि तीर्थं

न जानामि मुक्तिं लयं वा कदाचित् ।

न जानामि भक्तिं व्रतं वापि मातः

गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ ४ ॥

कुकर्मी कुसङ्गी कुबुद्धिः कुदासः

कुलाचारहीनः कदाचारलीनः ।

कुदृष्टिः कुवाक्यप्रबन्धः सदाहं

गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ ५ ॥

प्रजॆशं रमॆशं महॆशं सुरॆशं

दिनॆशं निशीथॆश्वरं वा कदाचित् ।

न जानामि चान्यत् सदाहं शरण्यॆ

गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ ६ ॥

विवादॆ विषादॆ प्रमादॆ प्रवासॆ

जलॆ चानलॆ पर्वतॆ शत्रुमध्ये ।

अरण्यॆ शरण्यॆ सदा मां प्रपाहि

गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ ७ ॥

अनाथॊ दरिद्रॊ जरारॊगयुक्तॊ

महाक्षीणदीनः सदा जाड्यवक्त्रः ।

विपत्तौ प्रविष्टः प्रणष्टः सदाहं

गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ ८ ॥