Search This Blog

Tuesday, May 1, 2018

सुभाषितानि

श्लोक संग्रह: (सुभाषितानि)

1- धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
    तस्माद्धर्मो न हन्तव्यो मानो धर्मो हतो वधीत्  ।।

2- जातेSपि भरते देशे, यो न जानाति संस्कृतम्  ।
    धर्मञ्च संस्कृतिञ्चैव, स न जानाति भारतम्  ।।

3- अनित्यानि शरीराणि विभवो नैव शाश्वतः ।
    नित्यं सन्निहितः मृत्यु: कर्तव्यं धर्म संग्रहः ।।

4- विकृतिं नैव गच्छन्ति संगदोषेण साधवः  ।
    आवेष्टितं महासर्पैश्चंदनं न विषायते  ।।

5- धृतिः क्षमा दमोSस्तेयं शौचमिन्द्रियनिग्रहः ।
    धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्  ।।

6- हयग्रीव हयग्रीव हयग्रीवेति यो वदेत्  ।
    तस्य निस्सरते वाणी जन्हुकन्या प्रवाहवत् ।।

7- रक्तः श्वेतो हरितः पाटलश्च पाण्डुश्चित्रः श्यामलाभः                       पिशङ्गः ।
  पिताभः स्यात्कुर्बरो बभ्रुकश्च कृष्णश्चेति द्वादशर्क्षाणि  मेषात्  ।।

8- सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा ।
    शांतिः पत्नी क्षमा पुत्रः षडेते मम बान्धवाः  ।।

9- आर्ता देवान् नमस्यन्ति, तपः कुर्वन्ति रोगिणः ।
    निर्धनाः दानमिच्छन्ति, वृद्धा नारी पतिव्रता  ।।

10- अवश्यमेव भोक्तव्यं कृतंकर्म शुभाशुभम्  ।
       नाभुक्तेक्षीयते कर्म जन्मकोटि शतैरपि  ।।

11- ना गुणी गुणीनां वेत्ति गुणी गुणीषू मत्सरी ।
      गुणी च गुणरागी विरलः सरलो जनः  ।।

12- यथा चित्तं तथा वाचः यथा वाचस्तथा क्रिया: ।
      चित्ते वाचि क्रियायान्च साधुनामेकरूपता  ।।

13- ज्ञानं विना मुक्तिपदं लभ्यते गुरुभक्तितः  ।
       गुरोः समानतो नान्यत् साधनं गुरुमार्गिणाम्  ।।

14- प्रारभ्यते न खलु विघ्न भयेन नीचै:
                       आरभ्यविघ्नविहिताः विरमन्ति मध्या: ।
      विघ्नै पुनः पुनरपि प्रतिहन्यमानाः
                       प्रारभ्य चोत्तमजनाः न परित्यजन्ति ।।

15- सुलभाः पुरुषा: राजन्  सततं प्रियवादिनः ।
      अप्रियस्य च सत्यस्य वक्ता श्रोता च दुर्लभः ।।

16- जलबिंदुनिपातेन क्रमशः पूर्यते घटः ।
       स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ।।

17- अपूज्या यत्र पूज्यन्ते पूज्यपूजाव्यतिक्रमः ।
       त्रीणि तत्र प्रजायन्ते दुर्भिक्षं मरणं भयम्  ।।

18- निन्दक नियरे राखिये आँगन कुटी छवाय ।
       बिन पानी, साबुन बिना, निर्मल करे सुभाय ।।

19- न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत् ।
       नेन्धनेन जयेद्वन्हिं न पानेन सुरां जयेत्  ।।

20- त्यजन्ति मित्राणि धनैर्विहीनं
                              पुत्राश्च  दाराश्च  सज्जनाश्च  ।
       तमर्थवन्तं  पुनराश्रयन्ति
                             अर्थो हि लोके मनुषस्य बन्धु: ।।

21- अभिमानो धनंयेषां चिरजीवन्ति ते जनाः ।
       अभिमानविहीनानां किं धनेन किमायुषा ।।

22- चन्दनं शीतलं लोके चंदनादपि चंद्रमाः ।
      चंद्रचंदनयोर्मध्ये  शीतला  साधुसंगतः ।।

23- वृथा वृष्टि: समुद्रेषु , वृथा तृप्तेषु भोजनम् ।
       वृथा दानं धनाढ्येषु ,वृथा दीपो दिवाSपि च ।।

24- क्रोधो वैवस्वतो राजा तृष्णा वैतरणी नदी ।
       विद्या कामदुघा धेनुः सन्तोषो नन्दनं वनम् ।।

25- एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
       एकधा बहुधा चैव दृश्यते जलचन्द्रवत्  ।।

26- अति तृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् ।
       शनैः शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् ।।

27. श्रुतिस्मृति ममैवाज्ञे यस्ते उल्लंघ्य वर्तते ।
       आज्ञोच्छेदी मम द्रोही मद्भक्तोSपि न विद्यते ।।

28- एकादश्यां विशेषेण कर्तव्यं कार्यमद्वयम् ।
       रात्रौ जागरणं कार्यं दिवा हरिकीर्तनम् ।।

29- सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनः ।
       सर्पो दशति कालेन दुर्जनस्तु पदे पदे ।।

30- आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः ।
       क्षिप्रं अक्रियमाणस्य कालः पिबति तद्रसम् ।।

31- सुशीलो मातृ पुण्येन पितृ पुण्येन चातुरः ।
      औदार्यं वंश पुण्येन आत्म पुण्येन भाग्यवान् ।।

32- बुद्धिः प्रभावः तेजश्च सत्वमुत्थानमेव च ।
       व्यवसायश्च यस्यास्ति तस्य वृत्तिभयं कुतः ।।

33- सर्वं परवशं दुःखं सर्वं आत्मवशं सुखम् ।
       एतद्विद्यात् समासेन लक्षणं सुखदुःखयोः ।।

34- कृत्वा विहारं वहिरेव नित्यं
                        सम्पूर्ण वर्षं बत तेन नीतम् ।
      नोद्घाटितं पुस्तकमेक पृष्ठं
                        स किं लिखेदुत्तरपुस्तिकायाम् ।।

35- आयुर्कर्मञ्च वित्तं च विद्या निधन मेव च ।
       पंचैतानि सृज्यन्ते गर्भस्तस्यैव देहिनाम् ।।

36- अहिल्या कुन्ती तारा द्रौपदी मन्दोदरी तथा ।
       पञ्चकन्या स्मरेन्नित्यं सर्वपाप क्षयं भवेत् ।।

37- अत्र सर्वासु विद्यासु कारणं गुरुरीतितः ।
       यथाशिवस्तथैवायं पूजनीयं प्रयत्नतः ।।

39- अग्रतश्चतुरो वेदान्पृष्ठतस्सशरन्धनुः ।
       इदम्ब्राह्म मिदंङ्क्षात्रं शापादपि शरादपि ।।

40- गोभिर्विप्रैश्च वेदैश्च सतीभिः सत्यवादिभिः ।
      अलुब्धै र्दानशीलैश्च सप्तभि र्धार्यते मही  ।।

41- पुण्यस्य फलमिच्छन्ति पुण्यन्नेच्छन्ति मानवाः।
       न पापफल मिच्छन्ति पापं कुर्वन्ति यत्नतः  ।।

42- अष्टादश पुराणेषु व्यासस्य वचनद्वयम्  ।
       परोपकारः पुण्याय पापाय परपीडनम् ।।

43- अयं निजःपरो वेति गणना लघुचेतसाम् ।
       उदारचरितानां तु वसुधैव कुटुम्बकम्  ।।

44- भूतानां प्राणिनःश्रेष्ठः प्राणिनां बुद्धिजीविनः।
       बुद्धिमत्सु नरःश्रेष्ठः नरेषु ब्राह्मणःस्मृतः  ।।

45- असारे खलु संसारे सारमेतत् चतुष्टयम् ।
      काश्यांवासः सतांसंग गँगाम्भः शिव दर्शनम् ।।

46- धूम्रपानरते विप्रे दानं कुर्वन्ति ये नराः ।
       ते नरा नरकं यान्ति ब्राह्मणा ग्रामशूकराः ।।

47- न अन्नोदकसमं दानं न तिथिद्वादशीसमा ।
      न गायत्र्या: समो मन्त्रो न मातुः परदेवतम् ।।

48- न जले मार्जनं संध्या न मंत्रोच्चारणादिभिः ।
      सन्धियते परब्रह्म सा संध्या सद्भिरुच्यते ।।

49- अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी ।
       दशवर्षा भवेत्कन्या तत ऊर्ध्वं रजस्वला ।।

50- माता चैव पिता तस्य ज्येष्ठो भ्राता तथैव च ।
      त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ।।

51- न स्नानमाचरेद् भुक्त्वा नातुरो न महानिशि ।
      न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ।।

52- गुरुणां पुरतो राज्ञो न चासीत महासने ।
      प्रौढ़पादो न तद्वाक्यं हेतुभिर्विकृतिं नयेत् ।।

53- आयुरारोग्यमैश्वर्यं विद्यालाभः सुखञ्जयः।
      कीर्तिर्मनोरथश्चास्तु नूतनवर्षं शुभं तव ।।

54- शिष्याणां मोक्षदानाय लीलया देहधारिणे।
       सदेहेऽपि विदेहाय तस्मै श्रीगुरवे नमः।।

55- एकवर्णं यथा दुग्धं भिन्नवर्णासु धेनुषु ।
       तथैव धर्मवैचित्र्यं तत्त्वमेकं परं स्मॄतम् ॥

56- नात्युच्चशिखरो मेरुर्नातिनीचं रसातलम् ।
      व्यवसायद्वितीयानां नात्यपारो महोदधि:।।

57- सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा।
      शान्ति: पत्नी क्षमा पुत्र: षडेते मम बान्धवा:॥

58- सम्पूर्णकुम्भो न करोति शब्दं ,
                            अर्धोघटो घोषमुपैति नूनम् ।
      विद्वान् कुलीनो न करोति गर्व ,
                            गुणैर्विहीना बहु जल्पयन्ति।।

59- प्रदोषे दीपकश्चंद्र: प्रभाते दीपको रवि:।
      त्रैलोक्ये दीपको धर्म: सुपुत्र: कुलदीपक:॥

60- न हि जन्मनि ज्येष्ठत्वं गुणैर्ज्येष्ठत्वमुच्यते।
      गुणाद् गुरूत्वमायाति दुग्धं दधि घृतं यथा||

61- जलबिन्दु निपातेन क्रमशः पूर्यते घटः ।
      स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ।।

62- विप्रो वृक्षस्तस्य मूलं च सन्ध्या
                          वेदाः शाखा धर्म कर्माणि पत्रम्।
      तस्मात् मूलं यत्नतो रक्षणीयम्
                         छिन्ने मुले नैव शाखा न पत्रम्।।

63- सर्वे सर्वं न जानाति सर्वज्ञों नास्ति कश्चन ।
       नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित् ।।

64- जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते।
      विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते॥
                          (अत्रिसंहिता, श्लोकः १४०)

65- स्नाने दाने जपे होमे संध्याया देवतार्चने ।
      शिखाग्रन्थिं विना कर्म नकुर्याद्वै कदाचन ।।

66- शौचेथ शयने संगे भोजने दन्त धावने ।
      शिखामुक्तिं सदा कुर्यादित्येतन्मनुरब्रवीत् ।।

67- प्रतार्नाभौ करं कृत्वा मध्यान्हे हृदि संस्थितम् ।
      सायं जपेच्च नासाग्रे ह्येष जप्यविधिः स्मृतः ।।

68- अल्पानामपि वस्तूनां संहति: कार्यसाधिका|
      तॄणैर्गुणत्वमापन्नैर् बध्यन्ते मत्तदन्तिन:||

छोटी-छोटी वस्तूएँ एकत्र करने से बडा काम भी हो सकता है| तिनके-तिनके घास को जोड़कर बनायी हुर्इ डोरी से मत्त-हाथी बाँधा जा सकता है|

69- अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत्।
       गृहीत इव केशेषु मृत्युना धर्ममाचरेत्॥

70- गणेशं ताम्रपात्रेण स्वर्णपात्रेण जगदम्बिका ।
      शिवम् गवय श्रृंगेण विष्णुं शंखवादिना ।।

71- सत्येन शुध्यते वाणी मनो ज्ञानेन शुध्यति ।
      गुरुशुश्रूषया काया शुध्दिरेषा सनातनी ॥

72- घटं भित्त्वा पटं छित्त्वा कृत्त्वा रासभरोहणम् ।
      येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ।।

73- नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः ।
      विक्रमार्जित राजस्य स्वयमेव मृगेन्द्रता ।।

74- अग्निहोत्रं गृहं क्षेत्रं मित्रं भार्यां सुतं शिशुम् |
       रिक्तपाणिर्न पश्येत् च राजानं देवतां गुरुम् ||

75- स जीवति गुणा यस्य धर्मो यस्य स जीवति।
      गुणधर्मविहीनो यो निष्फलं तस्य जीवितम्।।

76- अन्नदानं परं दानं विद्यादानमतः परम्।
      अन्नेन क्षणिका तृप्ति-र्यावज्जीवं च विद्यया।।
[: [li: रिक्तपाणिर्न पश्येत् राजानं देवतां गुरुम् |
दैवज्ञं भिषजं मित्रं फलेन फलमादिशेत् ||

राजा, देव, गुरु, ज्योतिषी, वैद्य आणि मित्र यांच्याकडे रिकाम्या हाताने जाऊ नये. काही वस्तू, फळ देऊन त्याचं फळ मिळवावे.
[i: कौर्मं संकोचमास्थाय प्रहारानपि मर्षयेत् |
प्राप्ते काले च मतिमानुत्तिष्ठेत् कृष्णसर्पवत् ||
🙏🙏🙏🙏🙏