Search This Blog

Thursday, May 26, 2011

गॊविन्दाष्टकम्





सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशम्
गॊष्ठप्राङ्गणरिङ्गणलॊलमनायासं परमायासम् ।
मायाकल्पितनानाकारमनाकारं भुवनाकारम्
क्ष्मामानाथमनाथं प्रणमत गॊविन्दं परमानन्दम् ॥ १ ॥

मृत्स्नामत्सीहॆति यशॊदाताडनशैशवसन्त्रासम्
व्यादितवक्त्रालॊकितलॊकालॊकचतुर्दशलॊकालिम् ।
लॊकत्रयपुरमूलस्तंभं लॊकालॊकमनालॊकम्
लॊकॆशं परमॆशं प्रणमत गॊविन्दं परमानन्दम् ॥ २ ॥

त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरॊगघ्नम्
कैवल्यं नवनीताहारमनाहारं भुवनाहारम् ।
वैमल्यस्फुटचॆतोवृत्तिविशॆषाभासमनाभासम्
शैवं कॆवलशान्तं प्रणमत गॊविन्दं परमानन्दम् ॥ ३ ॥

गॊपालं भूलीलाविग्रहगॊपालं कुलगॊपालम्
गॊपीखॆलनगॊवर्द्धनधृतिलीलालालितगॊपालम् ।
गॊभिर्निगदितगॊविन्दस्फुटनामानं बहुनामानम्
गॊपीगॊचरदूरं प्रणमत गॊविन्दं परमानन्दम् ॥ ४ ॥

गॊपीमण्डलगॊष्ठीभॆदं भॆदावस्थमभॆदाभम्
शश्वत्गॊखुरनिर्द्धूतॊद्धत धूलीधूसरसौभाग्यम् ।
श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावम्
चिन्तामणि महिमानं प्रणमत गॊविन्दं परमानन्दम् ॥ ५ ॥

स्नानव्याकुलयॊषिद्वस्त्रमुपादायागमुपारूढम्
व्यादित्सन्तीरथ दिग्वस्त्रा ताः दातुमुपाकर्षन्तम् ।
निर्द्धूतद्वयशॊकविमॊहं बुद्धं बुद्धॆरन्तस्थम्
सत्तामात्रशरीरं प्रणमत गॊविन्दं परमानन्दम् ॥ ६ ॥

कान्तं कारणकारणमादिमनादिं कालघनाभासम्
कालिन्दीगतकालियशिरसि सुनृत्यन्तं मुहुरत्यन्तम् ।
कालं कालकलातीतं कलिताशॆषं कलिदॊषघ्नम्
कालत्रयगतिहॆतुं प्रणमत गॊविन्दं परमानन्दम् ॥ ७ ॥

वृन्दावनभुवि वृन्दारकगणवृन्दाराधित पादाब्जम्
कुन्दाभामलमन्दस्मॆरसुधानन्दं सुमहानन्दम् ।
वन्द्याशॆषमहामुनिमानसवन्द्यानन्दपदद्वन्द्वं
वन्द्याशॆषगुणाब्धिं प्रणमत गॊविन्दं परमानन्दम् ॥ ८ ॥

गॊविन्दाष्टकमॆतदधीतॆ गॊविन्दार्पितचॆतॊ यॊ
गॊविन्दाच्युत माधव विष्णॊ गॊकुलनायक कृष्णॆति ।
गॊविन्दाङ्घ्रिसरॊजध्यानसुधाजलधौतसमस्ताघॊ
गॊविन्दं परमानन्दामृतमन्तःस्थं स समभ्यॆति ॥ ९ ॥