Search This Blog

Sunday, March 30, 2014

दॆवीभुजङ्गस्तॊत्रम् (श्री शंकराचार्यकृतम्)

  
विरिञ्च्यादिभिः पञ्चभिर्लॊकपालैः
समूढॆ महानन्दपीठॆ निषण्णम् ।
धनुर्बाणपाशाङ्कुशप्रॊतहस्तं
महस्त्रैपुरं शंकराद्वैतमव्यात् ॥ १ ॥

यदन्नादिभिः पञ्चभिः कॊशजालैः
शिरः पक्षपुच्छात्मकैरन्तरन्तः ।
निगूढॆ महायॊगपीठॆ निषण्णं
पुरारॆरथान्तःपुरं नौमि नित्यम् ॥ २ ॥

विनॊदाय चैतन्यमॆकं विभज्य
द्विधा दॆवि जीवः शिवश्चॆति नाम्ना ।
शिवस्यापि जीवत्वमापादयन्ती
पुनर्जीवमॆनं शिवं वा करॊषि ॥ ३ ॥

समाकुञ्च्य मूलं हृदि न्यस्य वायुं
मनॊ भ्रूबिलं प्रापयित्वा निवृत्ताः ।
ततः सच्चिदानन्दरूपॆ पदॆ तॆ
भवत्यंब जीवाः शिवत्वॆन कॆचित् ॥ ४ ॥

शरीरॆऽतिकष्टॆ रिपौ पुत्रवर्गॆ
सदाभीतिमूलॆ कलत्रॆ धनॆ वा ।
न कश्चिद्विरज्यत्यहॊ दॆवि चित्रं
कथं त्वत् कटाक्षं विना तत्वबॊधः ॥ ५ ॥

शरीरॆ धनॆऽपत्यवर्गॆ कलत्रॆ
विरक्तस्य सद्दॆशिकादिष्टबुद्धॆः ।
यदाकस्मिकं ज्यॊतिरानन्दरूपं
समाधौ भवेत्तत्त्वमस्यम्ब सत्यम् ॥ ६ ॥

मृषान्यॊ मृषान्यः परॊ मिश्रमॆनं
परः प्राकृतं चापरॊ बिद्धिमात्रम् ।
प्रपञ्चं मिमीतॆ मुनीनां गणॊऽयं
तदॆतत्त्वमॆवॆति न त्वां जहीमः ॥ ७ ॥

कीर्तिः प्रतिष्ठा च विद्या च शान्ति-
स्तथा शान्त्यतीतॆति पञ्चीकृताभिः ।
कलाभिः परैः पञ्चविंशात्मकाभि-
स्त्वमॆकैव सॆव्या शिवाभिन्नरूपा ॥ ८ ॥

अगाधॆऽत्र संसारपङ्कॆ निमग्नं
कलत्रादिभारॆण खिन्नं नितान्तम् ।
महामॊहपाशौघबद्धं चिरान्मां
समुद्धर्तुमम्ब त्वमॆकैव शक्ता ॥ ९ ॥

गणॆशैर्ग्रहैरम्ब नक्षत्रपङ्क्त्या
तथा यॊगिनीराशिपीठैरभिन्नम् ।
महाकालमात्मानमामृश्य लॊकं
विधत्सॆ कृतिं वा स्थितिं वा महॆशि ॥ १० ॥

लसत्तारहारामतिस्वच्छचॆलां
वहन्तीं करॆ पुस्तकं चाक्षमालाम् ।
शरच्चन्द्रकॊटिप्रभाभासुरां त्वां
सकृद्भावयन् भारतीवल्लभः स्यात् ॥ ११ ॥


समुद्यत्सहस्रार्कबिम्बाभवक्त्रां
स्वभासैवसिन्दूरिताजाण्डकॊटिम् ।
धनुर्बाणपाशाङ्कुशान् धारयन्तीं
स्मरन्तः स्मरं चापि सम्मॊहयॆयुः ॥ १२ ॥

मणिस्यूतताटङ्कशॊणास्यबिम्बां
तडित्पीतवस्त्रां त्वगुल्लासिभूषाम् ।
सदा भावयन् तप्तहॆमप्रभां त्वां
श्रियॊ नाशयत्यम्ब चाञ्चल्यभावम् ॥ १३ ॥

महामन्त्रराजान्तबीजं पराख्यं
स्वतॊ न्यस्तबिन्दुं स्वयं न्यस्त हार्दम् ।
भवद्वक्त्रवक्षॊजगुह्याभिधानं
स्वरूपं सकृद्भावयॆत्सत्वमॆव ॥ १४ ॥

तथान्यॆ विकल्पॆषु निर्विण्णचित्ताः
तदॆवं समाधाय बिन्दुत्रयं तॆ ।
परानन्दसंधानसिन्धौ निमग्नाः
पुनर्गर्भरन्ध्रं न पश्यन्ति धीराः ॥ १५ ॥

त्वदुन्मॆषलीलानुबन्धाधिकारान्
विरिञ्च्यादिकांस्त्वद्गुणाम्भॊधिबिन्दून् ।
भजन्तस्तितीर्षन्ति संसारसिन्धुं
शिवॆ तावकानां सुसम्भावनॆयम् ॥ १६ ॥

कदा वा भवत्पादपॊतॆन तूर्णं
भवाम्भॊधिमुत्तीर्य पूर्णान्तरङ्गः ।
निमज्जन्तमॆनं दुराशाविषाब्धौ
समालॊक्य लॊकं कथं पर्युदास्सॆ ॥ १७ ॥

कदा वा हृषीकाणि साम्यं भजॆयुः
कदा वा न शत्रुर्न मित्रं भवानि ।
कदा वा दुराशा विषूची विलॊपः
कदा वा मनॊ मॆ समूलं विनश्यॆत् ॥ १८ ॥

नमॊवाकमाशास्महॆ दॆवि युष्मत्-
पदाम्भॊजयुग्माय तिग्माय गौरि ।
विरिञ्च्यादिभास्वत्किरीटप्रतॊली-
प्रदीपप्रतानप्रभाभास्वराय ॥ १९ ॥

कचॆ चन्द्ररॆखं कुचॆ तारहारं
करॆ स्वादु चापं शरॆ षट्पदौघम् ।
स्मरामि स्मरारॆरभिप्रायमॆकं
मदाघूर्णनॆत्रं मदीयं निधानम् ॥ २० ॥

शरॆष्वॆव नासा धनुष्वॆव जिह्वा
जपापाटलॆ लॊचनॆ तॆ स्वरूपॆ ।
त्वगॆष भवच्चन्द्रखण्डॆ श्रवॊ मॆ
गुणॆ तॆ मनॊवृतिरम्ब त्वयि स्यात् ॥ २१ ॥

जगत्कर्मधीरान् वचॊधूतकीरान्
कुचन्यस्तहारान् कृपासिन्धुपूरान ।
भवाम्भॊदिपारान् महापापदूरान्
भजॆ वॆदसारान् शिवप्रॆमदारान् ॥ २२ ॥

सुधासिन्धुसारॆ चिदानन्दनीरॆ
समुत्फुल्लनीपॆ सुरत्नान्तरीपॆ ।
मणिव्यूहसालॆ स्थितॆ हैमशालॆ
मनॊजारिवामॆ निषण्णं मनॊ मॆ ॥ २३ ॥


दृगन्तॆ विलॊला सुगन्धीषुमाला
प्रपञ्चॆन्द्रजाला विपत्सिन्धुकूला ।
मुनिस्वान्तशाला नमल्लॊकपाला
हृदि प्रॆमलॊलाऽमृतस्वादुलीला ॥ २४ ॥

जगज्जालमॆतत्त्वयैवाम्ब सृष्टं
त्वमॆवाददासीन्द्रियैरर्थजालम् ।
त्वमॆकैवकर्त्री त्वमॆकैवभॊक्त्री
न मॆ पुण्यपापॆ न मॆ बन्धमॊक्षौ ॥ २५ ॥

इति प्रॆमभारॆण किञ्चिन्मयॊक्तं
न बुद्ध्वैव तत्त्वं मदीयं त्वदीयम् ।
विनॊदाय बालस्य मौर्ख्यं हि मातः
तदॆतत् प्रलापस्तुतिं मॆ गृहाण ॥ २६ ॥