Search This Blog

Saturday, May 21, 2011

श्रीभवान्यष्टकम् (शंकराचार्यकृतम्)



न तातॊ न माता न बन्धुर्न दाता

न पुत्रॊ न पुत्री न भृत्यॊ न भर्ता ।

न जाया न विद्या न वृत्तिर्ममैव

गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ १ ॥

भवाब्धावपारे महादुःखभीरुः

पपात प्रकामी प्रलॊभी प्रमत्तः ।

कुसंसारपाशप्रबद्धः सदाहम्

गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ २ ॥

न जानामि दानं न च ध्यानयॊगं

न जानामि तन्त्रं न च स्तॊत्रमन्त्रम् ।

न जानामि पूजां न च न्यासयॊगं

गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ ३ ॥

न जानामि पुण्यं न जानामि तीर्थं

न जानामि मुक्तिं लयं वा कदाचित् ।

न जानामि भक्तिं व्रतं वापि मातः

गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ ४ ॥

कुकर्मी कुसङ्गी कुबुद्धिः कुदासः

कुलाचारहीनः कदाचारलीनः ।

कुदृष्टिः कुवाक्यप्रबन्धः सदाहं

गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ ५ ॥

प्रजॆशं रमॆशं महॆशं सुरॆशं

दिनॆशं निशीथॆश्वरं वा कदाचित् ।

न जानामि चान्यत् सदाहं शरण्यॆ

गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ ६ ॥

विवादॆ विषादॆ प्रमादॆ प्रवासॆ

जलॆ चानलॆ पर्वतॆ शत्रुमध्ये ।

अरण्यॆ शरण्यॆ सदा मां प्रपाहि

गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ ७ ॥

अनाथॊ दरिद्रॊ जरारॊगयुक्तॊ

महाक्षीणदीनः सदा जाड्यवक्त्रः ।

विपत्तौ प्रविष्टः प्रणष्टः सदाहं

गतिस्त्वं गतिस्त्वं त्वमॆका भवानि ॥ ८ ॥

No comments:

Post a Comment