Search This Blog

Friday, August 12, 2011

शिवशंकरस्तॊत्रम्



अतिभीषणकटुभाषणयमकिंकरपटली
कृतताडनपरिपीडनमरणागतसमयॆ ।
उमया सह मम चॆतसि यमशासन निवसन्
हर शंकर शिव शंकर हर मॆ हर दुरितम्  ॥ १ ॥

असदिन्द्रिय विषयॊदयसुखसात्कृतसुकृतॆः
परदूषणपरिमॊक्षणकृतपातकविकृतॆः ।
शमनाननभवकानननिरतॆ भव शरणं
हर शंकर शिव शंकर हर मॆ हर दुरितम्  ॥ २ ॥

विषयाभिधबडिशायुधपिशितायितसुखतॊ
मकरायितगतिसंसृतिकृतसाहसविपदम् ।
परमालय परिपालय परितापितमनिशं
हर शंकर शिव शंकर हर मॆ हर दुरितम्  ॥ ३ ॥

दयिता मम दुहिता मम जननी मम जनकॊ
मम कल्पितमतिसन्ततिमरुभूमिषु निरतम् ।
गिरिजासख जनितासुख वसतिं कुरु सुखिनं
हर शंकर शिव शंकर हर मॆ हर दुरितम्  ॥ ४ ॥


जनिनाशन मृतिमॊचन शिवपूजननिरतॆः
अभितॊऽदृशमिदमीदृशमहमावह इति हा ।
गजकच्छपजनितश्रम विमलीकुरु सुमतिं
हर शंकर शिव शंकर हर मॆ हर दुरितम् ॥ ५ ॥ 

त्वयि तिष्ठति सकलस्थितिकरुणात्मनि हृदयॆ
वसुमार्गणकृपणॆक्षणमनसा शिव विमुखम् ।
अकृताह्निकमसुपॊषकमवताद् गिरिसुतया
हर शंकर शिव शंकर हर मॆ हर दुरितम् ॥ ६ ॥ 

पितरावतिसुखदाविति शिशुना कृतहृदयौ
शिवया हृतभयकॆ हृदि जनितं तव सुकृतम् ।
इति मॆ शिव हृदयं भव भवतात् तव दयया
हर शंकर शिव शंकर हर मॆ हर दुरितम् ॥ ७ ॥ 

शरणागतभरणाश्रितकरुणामृतजलधॆ
शरणं तव चरणौ शिव मम संसृतिवसतॆः ।
परिचिन्मय जगदामयभिषजॆ नतिरवतात्
हर शंकर शिव शंकर हर मॆ हर दुरितम् ॥ ८ ॥ 

विविधाधिभिरतिभीतिभिरकृताधिकसुकृतं
शतकॊटिषु नरकादिषु हतपातकविवशम् ।
मृड मामव सुकृती भव शिवया सह कृपया
हर शंकर शिव शंकर हर मॆ हर दुरितम् ॥ ९ ॥ 

कलिनाशन गरलाशन कमलासनविनुत
कमलापतिनयनार्चितकरुणाकृतिचरण ।
करुणाकर मुनिसॆवित भवसागरहरण
हर शंकर शिव शंकर हर मॆ हर दुरितम् ॥ १० ॥ 

No comments:

Post a Comment