Search This Blog

Friday, August 12, 2011

शिवषडक्षरीस्तॊत्रम्



ऒंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति यॊगिनः ।
कामदं मॊक्षदं तस्मात् ऒंकाराय नमॊ नमः ॥ १ ॥

नमन्ति मुनयः सर्वॆ नमन्त्यप्सरसां गणाः।
नरा नमन्ति दॆवॆशं नकाराय नमो नमः ॥ २ ॥

महत्तत्वं महादॆवं महाज्ञानप्रदं परम् ।
महापापहरं दॆवं मकाराय नमॊ नमः ॥ ३ ॥

शिवं शान्तं जगन्नाथं लॊकानुग्रहकारकम् ।
शिवमॆकपदं नित्यं शिकाराय नमॊ नमः ॥ ४ ॥

वाहनं वृषभॊ यस्य वासुकिः कण्ठभूषणम् ।
वामॆ शक्तिधरॊ दॆवः वकाराय नमॊ नमः ॥ ५ ॥

यत्र यत्र स्थितॊ दॆवः सर्वव्यापी महॆश्वरः ।
यॊ गुरुः सर्वदॆवानां यकाराय नमॊ नमः ॥ ६ ॥

षडक्षरमिदं स्तॊत्रं यः पठॆच्छिवसन्निधौ ।
तस्य मृत्युभयं नास्ति शिवॆन सह मॊदतॆ ॥ ७ ॥

No comments:

Post a Comment