Search This Blog

Saturday, July 10, 2010

नव ग्रह श्लोक


સુર્ય- ॐ जपाकुसुम संकाशं काश्यपेयं महाद्युतिम्, तमोऽरिं सर्व पापघ्नं प्रणतोऽस्मि दिवाकरम्.
ચંદ્ર- दधिशंख तुषाराभं क्षीरोदार्णव संभवम्, नमामि शशिनं सोमं शंभोर्मुकुट भूषणम्.

મંગલ- धरणी गर्भ संभूतं विद्युत्कांति समप्रभ, कुमारं शक्ति हस्तं च मंगलं प्रणामाम्यहम्.
બુધ- प्रियंगुकलिकाश्यामं रुपेणाप्रतिं बुधम्, सौम्यं सौम्यगुणोपेत तं बुधं प्रणामाम्यहम्.
ગુરુ- देवानां च ऋषिणां च गुरुं कांचन सन्निभम्, बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्.
શુક્ર- हिमकुंद मृणालाभं दैत्यनां परं गुरुम्, सर्व शास्त्र प्रवक्तारं भार्गवं प्रणामाम्यहम्.
શની- नीलांजन समाभासं रविपुत्र यमाग्रजम्, छायामार्तंड संभूतं तं नमामि शनैश्चरम्.

રાહુ- अर्धकाय महावीर्यं चंद्रादित्य विमर्दनम्, सिंहिकागर्भ संभूतं तं राहुं प्रणामाम्यहम्.
કેતુ- पलाशपुष्प संकाशं तारकाग्रह मस्तकम् रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणामाम्यहम्.




2 comments:

  1. इस नए और सुंदर से चिट्ठे के साथ आपका ब्‍लॉग जगत में स्‍वागत है .. नियमित लेखन के लिए शुभकामनाएं !!

    ReplyDelete
  2. इस नवग्रह अर्चना के साथ ब्लॉग जगत में आपका स्वागत
    वीणा साधिका

    ReplyDelete