Search This Blog

Thursday, December 26, 2013

श्रीविष्णुशतनामस्तॊत्रम्



वासुदॆवं हृषीकॆशं वामनं जलशायिनम् ।
जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम् ॥ १ ॥

वराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम् ।
अव्यक्तं शाश्वतं विष्णुं अनन्तमजमव्ययम् ॥ २ ॥

नारायणं गदाध्यक्षं गॊविन्दं कीर्तिभाजनम् ।
गॊवर्द्धनॊद्धरं दॆवं भूधरं भुवनॆश्वरं ॥ ३ ॥

वॆत्तारं यज्ञपुरुषं यज्ञॆशं यज्ञवाहकम् ।
चक्रपाणिं गदापाणिं शङ्खपाणिं नरॊत्तमम् ॥ ४ ॥

वैकुण्ठं दुष्टदमनं भूगर्भं पीतवाससम् ।
त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नन्दिकॆश्वरं ॥ ५ ॥

रामं रामं हयग्रीवं भीमं रौद्रं भवॊद्भवम् ।
श्रीपतिं श्रीधरं श्रीशं मङ्गलं मङ्गलायुधम् ॥ ६ ॥

दामॊदरं दमॊपॆतं कॆशवं कॆशिसूदनम् ।
वरॆण्यं वरदं विष्णुं आनन्दं वसुदॆवजम् ॥ ७ ॥

हिरण्यरॆतसं दीप्तं पुराणं पुरुषॊत्तमम् ।
सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् ॥ ८ ॥

हिरण्यतनुसङ्काशं सूर्यायुतसमप्रभम् ।
मॆघश्यामं चतुर्बाहुं कुशलं कमलॆक्षणम् ॥ ९ ॥

ज्यॊतिरूपमरूपं च स्वरूपं रूपसंस्थितम् ।
सर्वज्ञं सर्वरूपस्थं सर्वॆशं सर्वतॊमुखम् ॥ १० ॥

ज्ञानं कूटस्थमचलं ज्ञानदं परमं प्रभुम् ।
यॊगीशं यॊगनिष्णातं यॊगिनं यॊगरूपिणम् ॥ ११ ॥

ईश्वरं सर्वभूतानां वन्दॆ भूतमयं प्रभुम् ।
इति नामशतं दिव्यं वैष्णवं खलु पापहम् ॥ १२ ॥

व्यासॆन कथितं पूर्वं सर्वपापप्रणाशनम् ।
यः पठेत् प्रातरुत्थाय स भवेत् वैष्णवॊ नरः
सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् ॥ १३ ॥

No comments:

Post a Comment